A 404-3 Jaganmohana
Manuscript culture infobox
Filmed in: A 404/3
Title: Jaganmohana
Dimensions: 35.3 x 14 cm x 228 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7657
Remarks:
Reel No. A 404/3
Inventory No. 25987
Title Jaganmohana
Remarks
Author Lakṣmaṇācārya Bhaṭṭa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size 34.5 x 14.0 cm
Binding Hole
Folios 228
Lines per Folio 11
Foliation figures in both margins of the verso with marginal title jaººmoºº
Date of Copying VS 1860
Place of Deposit NAK
Accession No. 5/7657
Manuscript Features
Fol. 124 is missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
prahvāṃbhoja surāsurendra nilaya sphuryyat kirīṭojjvalajjyotsnālīḍha padāraviṃda yugalas tatvasvarupī raviḥ |
vrahmāṃḍodara saṃsthitākhila jagaddhāntasya sadhyaṃsano
yaḥ kurvvannakhilaṃ jagatyanu dinaṃ paryyetikālātmakaḥ ||
śarad iṃdukāśamaṃdahāsāṃ, lasadiṃdīvaralocanābhirāmāṃ |
araviṃdasamāna suṃdarāsyā, maraviṃdāsana suṃdarīm upāsye || 2 ||
(fol. 1v1–)
End
abhiśekaṃ śaṃkarāya aśvasthasya pradakṣiṇaṃ ||
ataḥ para pravakṣyāmi kuryād vrāhmaṇa bhojanaṃ ||
etad vedhānaṃ yaḥ kuryyat gaṃḍadoṣaṃ vinaththati ||
saubhāgyaṃ śāṃtim āpnoti satyaṃsatyaṃ na saṃśayaḥ |
kathitaṃvṛddha gargeṇa, pallidoṣe nivṛttaye || || (fol. 224v5–6)
Colophon
iti śrīsāraṃgasādhuvacanāmṛte bhaṭṭa śrīlakṣmaṇācāryaviracite jaganmohane gṛhagodhikā śāṃtikarmma nāmekona śatatamodhyāyaḥ || 99 || || || sāla saṃvat
1860 phālguṇavadī 1 ravivāra || (fol. 224v7–8)
Microfilm Details
Reel No. A 404/3
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 24-09-2004