A 404-3 Jaganmohana

Template:IP

Manuscript culture infobox

Filmed in: A 404/3
Title: Jaganmohana
Dimensions: 35.3 x 14 cm x 228 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7657
Remarks:


Reel No. A 404/3

Inventory No. 25987

Title Jaganmohana

Remarks

Author Lakṣmaṇācārya Bhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 34.5 x 14.0 cm

Binding Hole

Folios 228

Lines per Folio 11

Foliation figures in both margins of the verso with marginal title jaººmoºº

Date of Copying VS 1860

Place of Deposit NAK

Accession No. 5/7657

Manuscript Features

Fol. 124 is missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||    ||

prahvāṃbhoja surāsurendra nilaya sphuryyat kirīṭojjvalajjyotsnālīḍha padāraviṃda yugalas tatvasvarupī raviḥ |
vrahmāṃḍodara saṃsthitākhila jagaddhāntasya sadhyaṃsano
yaḥ kurvvannakhilaṃ jagatyanu dinaṃ paryyetikālātmakaḥ ||
śarad iṃdukāśamaṃdahāsāṃ, lasadiṃdīvaralocanābhirāmāṃ |
araviṃdasamāna suṃdarāsyā, maraviṃdāsana suṃdarīm upāsye || 2 ||
(fol. 1v1–)

End

abhiśekaṃ śaṃkarāya aśvasthasya pradakṣiṇaṃ ||
ataḥ para pravakṣyāmi kuryād vrāhmaṇa bhojanaṃ ||
etad vedhānaṃ yaḥ kuryyat gaṃḍadoṣaṃ vinaththati ||
saubhāgyaṃ śāṃtim āpnoti satyaṃsatyaṃ na saṃśayaḥ |
kathitaṃvṛddha gargeṇa, pallidoṣe nivṛttaye ||    || (fol. 224v5–6)

Colophon

iti śrīsāraṃgasādhuvacanāmṛte bhaṭṭa śrīlakṣmaṇācāryaviracite jaganmohane gṛhagodhikā śāṃtikarmma nāmekona śatatamodhyāyaḥ || 99 ||    ||    || sāla saṃvat
1860 phālguṇavadī 1 ravivāra || (fol. 224v7–8)

Microfilm Details

Reel No. A 404/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 24-09-2004